Tuesday, March 4, 2008

Sivananda Lahari - Text only - Roman Script

On the occasion of Maha Sivarathri, I attach herewith 'Sivananda Lahari' (Text only) by Adi Sankaracharya. The meanings for this wonderful Bhakti treatise may be obtained from http://www.kanchiforum.org/forum/viewtopic.php?t=1863 and also from the book published by RK Mission, Mylapore (Translation by Swami Tapasyananda)
This has been rendered in full by M. Balamurali Krishna.


SrIH
SivAbhyAM namaH
SivAnanda-laharI



kalAbhyAM cUDAlaMkRta-SaSi kalAbhyAM nija tapaH-
phalAbhyAM bhaktEshu prakaTita-phalAbhyAM bhavatu mE
SivAbhyAM-astOka-tri-bhuvana-SivAbhyAM hRdi punar-
bhavAbhyAM Ananda sphurad-anubhavAbhyAM natiriyam 1


galantI SambhO tvac-carita-saritaH kilbisha-rajO
dalantI dhIkulyA-saraNishu patantI vijayatAm
diSantI saMsAra-bhramaNa-paritApa-upaSamanaM
vasantI mac-cEtO-hRdabhuvi SivAnanda-laharI 2


trayI-vEdyaM hRdyaM tri-pura-haraM AdyaM tri-nayanaM
jaTA-bhArOdAraM calad-uraga-hAraM mRga dharam
mahA-dEvaM dEvaM mayi sadaya-bhAvaM paSu-patiM
cid-AlambaM sAmbaM Sivam-ati-viDambaM hRdi bhajE 3


sahasraM vartantE jagati vibudhAH kshudra-phaladA
na manyE svapnE vA tad-anusaraNaM tat-kRta-phalam
hari-brahmAdInAM-api nikaTa-bhAjAM-asulabhaM
ciraM yAcE SambhO Siva tava padAmbhOja-bhajanam 4


smRtau SAstrE vaidyE Sakuna-kavitA-gAna-phaNitau
purANE mantrE vA stuti-naTana-hAsyEshu-acaturaH
kathaM rAjnAM prItir-bhavati mayi kO(a)haM paSu-patE
paSuM mAM sarvajna prathita-kRpayA pAlaya vibhO 5


ghaTO vA mRt-piNDO-api-aNur-api ca dhUmO-agnir-acalaH
paTO vA tantur-vA pariharati kiM ghOra-Samanam
vRthA kaNTha-kshObhaM vahasi tarasA tarka-vacasA
padAmbhOjaM SambhOr-bhaja parama-saukhyaM vraja sudhIH 6


manas-tE pAdAbjE nivasatu vacaH stOtra-phaNitau
karau ca-abhyarcAyAM Srutir-api kathAkarNana-vidhau
tava dhyAnE buddhir-nayana-yugalaM mUrti-vibhavE
para-granthAn kair-vA parama-Siva jAnE param-ataH 7


yathA buddhiH-Suktau rajataM iti kAcASmani maNir-
jalE paishTE kshIraM bhavati mRga-tRshNAsu salilam
tathA dEva-bhrAntyA bhajati bhavad-anyaM jaDa janO
mahA-dEvESaM tvAM manasi ca na matvA paSu-patE 8


gabhIrE kAsArE viSati vijanE ghOra-vipinE
viSAlE SailE ca bhramati kusumArthaM jaDa-matiH
samarpyaikaM cEtaH-sarasijaM umA nAtha bhavatE
sukhEna-avasthAtuM jana iha na jAnAti kim-ahO 9


naratvaM dEvatvaM naga-vana-mRgatvaM maSakatA
paSutvaM kITatvaM bhavatu vihagatvAdi-jananam
sadA tvat-pAdAbja-smaraNa-paramAnanda-laharI
vihArAsaktaM cEd-hRdayaM-iha kiM tEna vapushA 10


vaTurvA gEhI vA yatir-api jaTI vA taditarO
narO vA yaH kaScid-bhavatu bhava kiM tEna bhavati
yadIyaM hRt-padmaM yadi bhavad-adhInaM paSu-patE
tadIyas-tvaM SambhO bhavasi bhava bhAraM ca vahasi 11


guhAyAM gEhE vA bahir-api vanE vA(a)dri-SikharE
jalE vA vahnau vA vasatu vasatEH kiM vada phalam
sadA yasyaivAntaHkaraNam-api SambO tava padE
sthitaM ced-yOgO(a)sau sa ca parama-yOgI sa ca sukhI 12


asArE saMsArE nija-bhajana-dUrE jaDadhiyA
bharamantaM mAm-andhaM parama-kRpayA pAtum ucitam
mad-anyaH kO dInas-tava kRpaNa-rakshAti-nipuNas-
tvad-anyaH kO vA mE tri-jagati SaraNyaH paSu-patE 13


prabhus-tvaM dInAnAM khalu parama-bandhuH paSu-patE
pramukhyO(a)haM tEshAm-api kim-uta bandhutvam-anayOH
tvayaiva kshantavyAH Siva mad-aparAdhAS-ca sakalAH
prayatnAt-kartavyaM mad-avanam-iyaM bandhu-saraNiH 14


upEkshA nO cEt kiM na harasi bhavad-dhyAna-vimukhAM
durASA-bhUyishThAM vidhi-lipim-aSaktO yadi bhavAn
Siras-tad-vadidhAtraM na nakhalu suvRttaM paSu-patE
kathaM vA nir-yatnaM kara-nakha-mukhEnaiva lulitam 15


virincir-dIrghAyur-bhavatu bhavatA tat-para-SiraS-
catushkaM saMrakshyaM sa khalu bhuvi dainyaM likhitavAn
vicAraH kO vA mAM viSada-kRpayA pAti Siva tE
kaTAksha-vyApAraH svayam-api ca dInAvana-paraH 16


phalAd-vA puNyAnAM mayi karuNayA vA tvayi vibhO
prasannE(a)pi svAmin bhavad-amala-pAdAbja-yugalam
kathaM paSyEyaM mAM sthagayati namaH-sambhrama-jushAM
nilimpAnAM SrENir-nija-kanaka-mANikya-makuTaiH 17


tvam-EkO lOkAnAM parama-phaladO divya-padavIM
vahantas-tvanmUlAM punar-api bhajantE hari-mukhAH
kiyad-vA dAkshiNyaM tava Siva madASA ca kiyatI
kadA vA mad-rakshAM vahasi karuNA-pUrita-dRSA 18


durASA-bhUyishThE duradhipa-gRha-dvAra-ghaTakE
durantE saMsArE durita-nilayE duHkha janakE
madAyAsam kiM na vyapanayasi kasyOpakRtayE
vadEyaM prItiS-cEt tava Siva kRtArthAH khalu vayam 19


sadA mOhATavyAM carati yuvatInAM kuca-girau
naTaty-ASA-SAkhAs-vaTati jhaTiti svairam-abhitaH
kapAlin bhikshO mE hRdaya-kapim-atyanta-capalaM
dRDhaM bhaktyA baddhvA Siva bhavad-adhInaM kuru vibhO 20


dhRti-stambhAdhAraM dRDha-guNa nibaddhAM sagamanAM
vicitrAM padmADhyAM prati-divasa-sanmArga-ghaTitAm
smarArE maccEtaH-sphuTa-paTa-kuTIM prApya viSadAM
jaya svAmin SaktyA saha Siva gaNaiH-sEvita vibhO 21


pralObhAdyair-arthAharaNa-para-tantrO dhani-gRhE
pravESOdyuktaH-san bhramati bahudhA taskara-patE
imaM cEtaS-cOraM katham-iha sahE Sankara vibhO
tavAdhInaM kRtvA mayi niraparAdhE kuru kRpAm 22


karOmi tvat-pUjAM sapadi sukhadO mE bhava vibhO
vidhitvaM vishNutvam diSasi khalu tasyAH phalam-iti
punaSca tvAM drashTuM divi bhuvi vahan pakshi-mRgatAm-
adRshTvA tat-khEdaM katham-iha sahE Sankara vibhO 23


kadA vA kailAsE kanaka-maNi-saudhE saha-gaNair-
vasan SambhOr-agrE sphuTa-ghaTita-mUrdhAnjali-puTaH
vibhO sAmba svAmin parama-Siva pAhIti nigadan
vidhAtRRNAM kalpAn kshaNam-iva vinEshyAmi sukhataH 24


stavair-brahmAdInAM jaya-jaya-vacObhir-niyamAnAM
gaNAnAM kElIbhir-madakala-mahOkshasya kakudi
sthitaM nIla-grIvaM tri-nayanaM-umASlishTa-vapushaM
kadA tvAM paSyEyaM kara-dhRta-mRgaM khaNDa-paraSum 25


kadA vA tvAM dRshTvA giriSa tava bhavyAnghri-yugalaM
gRhItvA hastAbhyAM Sirasi nayanE vakshasi vahan
samASlishyAghrAya sphuTa-jalaja-gandhAn parimalAn-
alabhyAM brahmAdyair-mudam-anubhavishyAmi hRdayE 26


karasthE hEmAdrau giriSa nikaTasthE dhana-patau
gRhasthE svarbhUjA(a)mara-surabhi-cintAmaNi-gaNE
SirasthE SItAMSau caraNa-yugalasthE(a)khila SubhE
kam-arthaM dAsyE(a)haM bhavatu bhavad-arthaM mama manaH 27


sArUpyaM tava pUjanE Siva mahA-dEvEti saMkIrtanE
sAmIpyaM Siva bhakti-dhurya-janatA-sAMgatya-saMbhAshaNE
sAlOkyaM ca carAcarAtmaka-tanu-dhyAnE bhavAnI-patE
sAyujyaM mama siddhim-atra bhavati svAmin kRtArthOsmyaham 28


tvat-pAdAmbujam-arcayAmi paramaM tvAM cintayAmi-anvahaM
tvAm-ISaM SaraNaM vrajAmi vacasA tvAm-Eva yAcE vibhO
vIkshAM mE diSa cAkshushIM sa-karuNAM divyaiS-ciraM prArthitAM
SambhO lOka-gurO madIya-manasaH saukhyOpadESaM kuru 29


vastrOd-dhUta vidhau sahasra-karatA pushpArcanE vishNutA
gandhE gandha-vahAtmatA(a)nna-pacanE bahir-mukhAdhyakshatA
pAtrE kAncana-garbhatAsti mayi cEd bAlEndu cUDA-maNE
SuSrUshAM karavANi tE paSu-patE svAmin tri-lOkI-gurO 30


nAlaM vA paramOpakArakam-idaM tvEkaM paSUnAM patE
paSyan kukshi-gatAn carAcara-gaNAn bAhyasthitAn rakshitum
sarvAmartya-palAyanaushadham-ati-jvAlA-karaM bhI-karaM
nikshiptaM garalaM galE na galitaM nOdgIrNam-Eva-tvayA 31


jvAlOgraH sakalAmarAti-bhayadaH kshvElaH kathaM vA tvayA
dRshTaH kiM ca karE dhRtaH kara-talE kiM pakva-jambU-phalam
jihvAyAM nihitaSca siddha-ghuTikA vA kaNTha-dESE bhRtaH
kiM tE nIla-maNir-vibhUshaNam-ayaM SambhO mahAtman vada 32


nAlaM vA sakRd-Eva dEva bhavataH sEvA natir-vA nutiH
pUjA vA smaraNaM kathA-SravaNam-api-AlOkanaM mAdRSAm
svAminn-asthira-dEvatAnusaraNAyAsEna kiM labhyatE
kA vA muktir-itaH kutO bhavati cEt kiM prArthanIyaM tadA 33


kiM brUmas-tava sAhasaM paSu-patE kasyAsti SambhO bhavad-
dhairyaM cEdRSam-AtmanaH-sthitir-iyaM cAnyaiH kathaM labhyatE
bhraSyad-dEva-gaNaM trasan-muni-gaNaM naSyat-prapancaM layaM
paSyan-nirbhaya Eka Eva viharati-Ananda-sAndrO bhavAn 34


yOga-kshEma-dhuraM-dharasya sakalaH-SrEyaH pradOdyOginO
dRshTAdRshTa-matOpadESa-kRtinO bAhyAntara-vyApinaH
sarvajnasya dayA-karasya bhavataH kiM vEditavyaM mayA
SambhO tvaM paramAntaraMga iti mE cittE smarAmi-anvaham 35


bhaktO bhakti-guNAvRtE mud-amRtA-pUrNE prasannE manaH
kumbhE sAmba tavAnghri-pallava yugaM saMsthApya saMvit-phalam
sattvaM mantram-udIrayan-nija SarIrAgAra SuddhiM vahan
puNyAhaM prakaTI karOmi ruciraM kalyANam-ApAdayan 36


AmnAyAmbudhim-AdarENa sumanaH-sanghAH-samudyan-manO
manthAnaM dRDha bhakti-rajju-sahitaM kRtvA mathitvA tataH
sOmaM kalpa-taruM su-parva-surabhiM cintA-maNiM dhImatAM
nityAnanda-sudhAM nirantara-ramA-saubhAgyam-AtanvatE 37


prAk-puNyAcala-mArga-darSita-sudhA-mUrtiH prasannaH-SivaH
sOmaH-sad-guNa-sEvitO mRga-dharaH pUrNAs-tamO-mOcakaH
cEtaH pushkara-lakshitO bhavati cEd-Ananda-pAthO-nidhiH
prAgalbhyEna vijRmbhatE sumanasAM vRttis-tadA jAyatE 38


dharmO mE catur-anghrikaH sucaritaH pApaM vinASaM gataM
kAma-krOdha-madAdayO vigalitAH kAlAH sukhAvishkRtAH
jnAnAnanda-mahaushadhiH suphalitA kaivalya nAthE sadA
mAnyE mAnasa-puNDarIka-nagarE rAjAvataMsE sthitE 39


dhI-yantrENa vacO-ghaTEna kavitA-kulyOpakulyAkramair-
AnItaiSca sadASivasya caritAmbhO-rASi-divyAmRtaiH
hRt-kEdAra-yutAS-ca bhakti-kalamAH sAphalyam-AtanvatE
durbhikshAn-mama sEvakasya bhagavan viSvESa bhItiH kutaH 40


pApOtpAta-vimOcanAya ruciraiSvaryAya mRtyuM-jaya
stOtra-dhyAna-nati-pradikshiNa-saparyAlOkanAkarNanE
jihvA-citta-SirOnghri-hasta-nayana-SrOtrair-aham prArthitO
mAm-AjnApaya tan-nirUpaya muhur-mAmEva mA mE(a)vacaH 41


gAmbhIryaM parikhA-padaM ghana-dhRtiH prAkAra-udyad-guNa
stOmaS-cApta-balaM ghanEndriya-cayO dvArANi dEhE sthitaH
vidyA-vastu-samRddhir-iti-akhila-sAmagrI-samEtE sadA
durgAti-priya-dEva mAmaka-manO-durgE nivAsaM kuru 42


mA gaccha tvam-itas-tatO giriSa bhO mayyEva vAsaM kuru
svAminn-Adi kirAta mAmaka-manaH kAntAra-sImAntarE
vartantE bahuSO mRgA mada-jushO mAtsarya-mOhAdayas-
tAn hatvA mRgayA-vinOda rucitA-lAbhaM ca saMprApsyasi 43


kara-lagna mRgaH karIndra-bhangO
ghana SArdUla-vikhaNDanO(a)sta-jantuH
giriSO viSad-AkRtiS-ca cEtaH
kuharE panca mukhOsti mE kutO bhIH 44


chandaH-SAkhi-SikhAnvitair-dvija-varaiH saMsEvitE SASvatE
saukhyApAdini khEda-bhEdini sudhA-sAraiH phalair-dIpitE
cEtaH pakshi-SikhA-maNE tyaja vRthA-sancAram-anyair-alaM
nityaM Sankara-pAda-padma-yugalI-nIDE vihAraM kuru 45


AkIrNE nakha-rAji-kAnti-vibhavair-udyat-sudhA-vaibhavair-
AdhautEpi ca padma-rAga-lalitE haMsa-vrajair-ASritE
nityaM bhakti-vadhU gaNaiS-ca rahasi svEcchA-vihAraM kuru
sthitvA mAnasa-rAja-haMsa girijA nAthAnghri-saudhAntarE 46


Sambhu-dhyAna-vasanta-sangini hRdArAmE(a)gha-jIrNacchadAH
srastA bhakti latAcchaTA vilasitAH puNya-pravAla-SritAH
dIpyantE guNa-kOrakA japa-vacaH pushpANi sad-vAsanA
jnAnAnanda-sudhA-maranda-laharI saMvit-phalAbhyunnatiH 47


nityAnanda-rasAlayaM sura-muni-svAntAmbujAtASrayaM
svacchaM sad-dvija-sEvitaM kalusha-hRt-sad-vAsanAvishkRtam
Sambhu-dhyAna-sarOvaraM vraja manO-haMsAvataMsa sthiraM
kiM kshudrASraya-palvala-bhramaNa-saMjAta-SramaM prApsyasi 48


AnandAmRta-pUritA hara-padAmbhOjAlavAlOdyatA
sthairyOpaghnam-upEtya bhakti latikA SAkhOpaSAkhAnvitA
ucchair-mAnasa-kAyamAna-paTalIm-Akramya nish-kalmashA
nityAbhIshTa-phala-pradA bhavatu mE sat-karma-saMvardhitA 49


sandhyArambha-vijRmbhitaM Sruti-Sira-sthAnAntar-AdhishThitaM
sa-prEma bhramarAbhirAmam-asakRt sad-vAsanA-SObhitam
bhOgIndrAbharaNaM samasta-sumanaH-pUjyaM guNAvishkRtaM
sEvE SrI-giri-mallikArjuna-mahA-lingaM SivAlingitam 50


bhRngIcchA-naTanOtkaTaH kari-mada-grAhI sphuran-mAdhava-
AhlAdO nAda-yutO mahAsita-vapuH pancEshuNA cAdRtaH
sat-pakshaH sumanO-vanEshu sa punaH sAkshAn-madIyE manO
rAjIvE bhramarAdhipO viharatAM SrI Saila-vAsI vibhuH 51


kAruNyAmRta-varshiNaM ghana-vipad-grIshmacchidA-karmaThaM
vidyA-sasya-phalOdayAya sumanaH-saMsEvyam-icchAkRtim
nRtyad-bhakta-mayUram-adri-nilayaM cancaj-jaTA-maNDalaM
SambhO vAnchati nIla-kandhara-sadA tvAM mE manaS-cAtakaH 52


AkASEna SikhI samasta phaNinAM nEtrA kalApI natA-
(a)nugrAhi-praNavOpadESa-ninadaiH kEkIti yO gIyatE
SyAmAM Saila-samudbhavAM ghana-ruciM dRshTvA naTantaM mudA
vEdAntOpavanE vihAra-rasikaM taM nIla-kaNThaM bhajE 53


sandhyA gharma-dinAtyayO hari-karAghAta-prabhUtAnaka-
dhvAnO vArida garjitaM divishadAM dRshTicchaTA cancalA
bhaktAnAM paritOsha bAshpa vitatir-vRshTir-mayUrI SivA
yasminn-ujjvala-tANDavaM vijayatE taM nIla-kaNThaM bhajE 54


AdyAyAmita-tEjasE-Sruti-padair-vEdyAya sAdhyAya tE
vidyAnanda-mayAtmanE tri-jagataH-saMrakshaNOdyOginE
dhyEyAyAkhila-yOgibhiH-sura-gaNair-gEyAya mAyAvinE
samyak tANDava-saMbhramAya jaTinE sEyaM natiH-SambhavE 55


nityAya tri-guNAtmanE pura-jitE kAtyAyanI-SrEyasE
satyAyAdi kuTumbinE muni-manaH pratyaksha-cin-mUrtayE
mAyA-sRshTa-jagat-trayAya sakala-AmnAyAnta-sancAriNE
sAyaM tANDava-sambhramAya jaTinE sEyaM natiH-SambhavE 56


nityaM svOdara-pOshaNAya sakalAn-uddiSya vittASayA
vyarthaM paryaTanaM karOmi bhavataH-sEvAM na jAnE vibhO
maj-janmAntara-puNya-pAka-balatas-tvaM Sarva sarvAntaras-
tishThasyEva hi tEna vA paSu-patE tE rakshaNIyO(a)smyaham 57


EkO vArija-bAndhavaH kshiti-nabhO vyAptaM tamO-maNDalaM
bhitvA lOcana-gOcarOpi bhavati tvaM kOTi-sUrya-prabhaH
vEdyaH kiM na bhavasyahO ghana-taraM kIdRngbhavEn-mattamas-
tat-sarvaM vyapanIya mE paSu-patE sAkshAt prasannO bhava 58


haMsaH padma-vanaM samicchati yathA nIlAmbudaM cAtakaH
kOkaH kOka-nada-priyaM prati-dinaM candraM cakOras-tathA
cEtO vAnchati mAmakaM paSu-patE cin-mArga mRgyaM vibhO
gaurI nAtha bhavat-padAbja-yugalaM kaivalya-saukhya-pradam 59


rOdhas-tOyahRtaH SramENa-pathikaS-chAyAM tarOr-vRshTitaH
bhItaH svastha gRhaM gRhastham-atithir-dInaH prabhaM dhArmikam
dIpaM santamasAkulaS-ca SikhinaM SItAvRtas-tvaM tathA
cEtaH-sarva-bhayApahaM-vraja sukhaM SambhOH padAmbhOruham 60


ankOlaM nija bIja santatir-ayaskAntOpalaM sUcikA
sAdhvI naija vibhuM latA kshiti-ruhaM sindhuh-sarid-vallabham
prApnOtIha yathA tathA paSu-patEH pAdAravinda-dvayaM
cEtOvRttir-upEtya tishThati sadA sA bhaktir-iti-ucyatE 61


AnandASrubhir-AtanOti pulakaM nairmalyataS-chAdanaM
vAcA Sankha mukhE sthitaiS-ca jaTharA-pUrtiM caritrAmRtaiH
rudrAkshair-bhasitEna dEva vapushO rakshAM bhavad-bhAvanA-
paryankE vinivESya bhakti jananI bhaktArbhakaM rakshati 62


mArgA-vartita pAdukA paSu-patEr-aMgasya kUrcAyatE
gaNDUshAmbu-nishEcanaM pura-ripOr-divyAbhishEkAyatE
kincid-bhakshita-mAMsa-SEsha-kabalaM navyOpahArAyatE
bhaktiH kiM na karOti-ahO vana-carO bhaktAvatamsAyatE 63


vakshastADanam-antakasya kaThinApasmAra sammardanaM
bhU-bhRt-paryaTanaM namat-sura-SiraH-kOTIra sangharshaNam
karmEdaM mRdulasya tAvaka-pada-dvandvasya gaurI-patE
maccEtO-maNi-pAdukA-viharaNaM SambhO sadAngI-kuru 64


vakshas-tADana SankayA vicalitO vaivasvatO nirjarAH
kOTIrOjjvala-ratna-dIpa-kalikA-nIrAjanaM kurvatE
dRshTvA mukti-vadhUs-tanOti nibhRtASlEshaM bhavAnI-patE
yac-cEtas-tava pAda-padma-bhajanaM tasyEha kiM dur-labham 65


krIDArthaM sRjasi prapancam-akhilaM krIDA-mRgAs-tE janAH
yat-karmAcaritaM mayA ca bhavataH prItyai bhavatyEva tat
SambhO svasya kutUhalasya karaNaM maccEshTitaM niScitaM
tasmAn-mAmaka rakshaNaM paSu-patE kartavyam-Eva tvayA 66


bahu-vidha-paritOsha-bAshpa-pUra-
sphuTa-pulakAnkita-cAru-bhOga-bhUmim
cira-pada-phala-kAnkshi-sEvyamAnAM
parama sadASiva-bhAvanAM prapadyE 67


amita-mudamRtaM muhur-duhantIM
vimala-bhavat-pada-gOshTham-AvasantIm
sadaya paSu-patE supuNya-pAkAM
mama paripAlaya bhakti dhEnum-EkAm 68


jaDatA paSutA kalankitA
kuTila-caratvaM ca nAsti mayi dEva
asti yadi rAja-maulE
bhavad-AbharaNasya nAsmi kiM pAtram 69


arahasi rahasi svatantra-buddhyA
vari-vasituM sulabhaH prasanna-mUrtiH
agaNita phala-dAyakaH prabhur-mE
jagad-adhikO hRdi rAja-SEkharOsti 70


ArUDha-bhakti-guNa-kuncita-bhAva-cApa-
yuktaiH-Siva-smaraNa-bANa-gaNair-amOghaiH
nirjitya kilbisha-ripUn vijayI sudhIndraH-
sAnandam-Avahati susthira-rAja-lakshmIm 71


dhyAnAnjanEna samavEkshya tamaH-pradESaM
bhitvA mahA-balibhir-ISvara nAma-mantraiH
divyASritaM bhujaga-bhUshaNam-udvahanti
yE pAda-padmam-iha tE Siva tE kRtArthAH 72


bhU-dAratAm-udavahad-yad-apEkshayA SrI-
bhU-dAra Eva kimataH sumatE labhasva
kEdAram-Akalita mukti mahaushadhInAM
pAdAravinda bhajanaM paramESvarasya 73


ASA-pASa-klESa-dur-vAsanAdi-
bhEdOdyuktair-divya-gandhair-amandaiH
ASA-SATIkasya pAdAravindaM
cEtaH-pETIM vAsitAM mE tanOtu 74


kalyANinaM sarasa-citra-gatiM savEgaM
sarvEngitajnam-anaghaM dhruva-lakshaNADhyam
cEtas-turangam-adhiruhya cara smarArE
nEtaH-samasta jagatAM vRshabhAdhirUDha 75


bhaktir-mahESa-pada-pushkaram-AvasantI
kAdambinIva kurutE paritOsha-varsham
sampUritO bhavati yasya manas-taTAkas-
taj-janma-sasyam-akhilaM saphalaM ca nAnyat 76


buddhiH-sthirA bhavitum-ISvara-pAda-padma
saktA vadhUr-virahiNIva sadA smarantI
sad-bhAvanA-smaraNa-darSana-kIrtanAdi
sammOhitEva Siva-mantra-japEna vintE 77


sad-upacAra-vidhishu-anu-bOdhitAM
savinayAM suhRdaM sadupASritAm
mama samuddhara buddhim-imAM prabhO
vara-guNEna navODha-vadhUm-iva 78


nityaM yOgi-manah-sarOja-dala-sancAra-kshamas-tvat-kramaH-
SambhO tEna kathaM kaThOra-yama-rAD-vakshaH-kavATa-kshatiH
atyantaM mRdulaM tvad-anghri-yugalaM hA mE manaS-cintayati-
Etal-lOcana-gOcaraM kuru vibhO hastEna saMvAhayE 79


EshyatyEsha janiM manO(a)sya kaThinaM tasmin-naTAnIti mad-
rakshAyai giri sImni kOmala-pada-nyAsaH purAbhyAsitaH
nO-cEd-divya-gRhAntarEshu sumanas-talpEshu vEdyAdishu
prAyaH-satsu SilA-talEshu naTanaM SambhO kimarthaM tava 80


kancit-kAlam-umA-mahESa bhavataH pAdAravindArcanaiH
kancid-dhyAna-samAdhibhiS-ca natibhiH kancit kathAkarNanaiH
kancit kancid-avEkshaNaiS-ca nutibhiH kancid-daSAm-IdRSIM
yaH prApnOti mudA tvad-arpita manA jIvan sa muktaH khalu 81


bANatvaM vRshabhatvam-ardha-vapushA bhAryAtvam-AryA-patE
ghONitvaM sakhitA mRdanga vahatA cEtyAdi rUpaM dadhau
tvat-pAdE nayanArpaNaM ca kRtavAn tvad-dEha bhAgO hariH
pUjyAt-pUjya-taraH-sa Eva hi na cEt kO vA tadanyO(a)dhikaH 82


janana-mRti-yutAnAM sEvayA dEvatAnAM
na bhavati sukha-lESaH saMSayO nAsti tatra
ajanim-amRta rUpaM sAmbam-ISaM bhajantE
ya iha parama saukhyaM tE hi dhanyA labhantE 83


Siva tava paricaryA sannidhAnAya gauryA
bhava mama guNa-dhuryAM buddhi-kanyAM pradAsyE
sakala-bhuvana-bandhO saccid-Ananda-sindhO
sadaya hRdaya-gEhE sarvadA saMvasa tvam 84


jaladhi mathana dakshO naiva pAtAla bhEdI
na ca vana mRgayAyAM naiva lubdhaH pravINaH
aSana-kusuma-bhUshA-vastra-mukhyAM saparyAM
kathaya katham-ahaM tE kalpayAnIndu-maulE 85


pUjA-dravya-samRddhayO viracitAH pUjAM kathaM kurmahE
pakshitvaM na ca vA kITitvam-api na prAptaM mayA dur-labham
jAnE mastakam-anghri-pallavam-umA-jAnE na tE(a)haM vibhO
na jnAtaM hi pitAmahEna hariNA tattvEna tad-rUpiNA 86


aSanaM garalaM phaNI kalApO
vasanaM carma ca vAhanaM mahOkshaH
mama dAsyasi kiM kim-asti SambhO
tava pAdAmbuja-bhaktim-Eva dEhi 87


yadA kRtAMbhO-nidhi-sEtu-bandhanaH
karastha-lAdhaH-kRta-parvatAdhipaH
bhavAni tE langhita-padma-sambhavas-
tadA SivArcA-stava bhAvana-kshamaH 88


natibhir-nutibhis-tvam-ISa pUjA
vidhibhir-dhyAna-samAdhibhir-na tushTaH
dhanushA musalEna cASmabhir-vA
vada tE prIti-karaM tathA karOmi 89


vacasA caritaM vadAmi SambhOr-
aham-udyOga vidhAsu tE(a)prasaktaH
manasAkRtim-ISvarasya sEvE
SirasA caiva sadASivaM namAmi 90


AdyA(a)vidyA hRd-gatA nirgatAsIt-
vidyA hRdyA hRd-gatA tvat-prasAdAt
sEvE nityaM SrI-karaM tvat-padAbjaM
bhAvE muktEr-bhAjanaM rAja-maulE 91


dUrIkRtAni duritAni duraksharANi
daur-bhAgya-duHkha-durahaMkRti-dur-vacAMsi
sAraM tvadIya caritaM nitarAM pibantaM
gaurISa mAm-iha samuddhara sat-kaTAkshaiH 92


sOma kalA-dhara-maulau
kOmala ghana-kandharE mahA-mahasi
svAmini girijA nAthE
mAmaka hRdayaM nirantaraM ramatAm 93


sA rasanA tE nayanE
tAvEva karau sa Eva kRta-kRtyaH
yA yE yau yO bhargaM
vadatIkshEtE sadArcataH smarati 94


ati mRdulau mama caraNau-
ati kaThinaM tE manO bhavAnISa
iti vicikitsAM santyaja
Siva katham-AsId-girau tathA pravESaH 95


dhaiyAnkuSEna nibhRtaM
rabhasAd-AkRshya bhakti-SRnkhalayA
pura-hara caraNAlAnE
hRdaya-madEbhaM badhAna cid-yantraiH 96


pracaratyabhitaH pragalbha-vRttyA
madavAn-Esha manaH-karI garIyAn
parigRhya nayEna bhakti-rajjvA
parama sthANu-padaM dRDhaM nayAmum 97


sarvAlankAra-yuktAM sarala-pada-yutAM sAdhu-vRttAM suvarNAM
sadbhiH-samstUya-mAnAM sarasa guNa-yutAM lakshitAM lakshaNADhyAm
udyad-bhUshA-viSEshAm-upagata-vinayAM dyOta-mAnArtha-rEkhAM
kalyANIM dEva gaurI-priya mama kavitA-kanyakAM tvaM gRhANa 98


idaM tE yuktaM vA parama-Siva kAruNya jaladhE
gatau tiryag-rUpaM tava pada-SirO-darSana-dhiyA
hari-brahmANau tau divi bhuvi carantau Srama-yutau
kathaM SambhO svAmin kathaya mama vEdyOsi purataH 99


stOtrENAlam-ahaM pravacmi na mRshA dEvA virincAdayaH
stutyAnAM gaNanA-prasanga-samayE tvAm-agragaNyaM viduH
mAhAtmyAgra-vicAraNa-prakaraNE dhAnA-tushastOmavad-
dhUtAs-tvAM vidur-uttamOttama phalaM SambhO bhavat-sEvakAH 100


iti SrImat-parama-haMsa-parivrAjakAcArya-
SrImat SaMkarAcArya-viracitA SivAnanda laharI samAptA

No comments: