Tuesday, March 4, 2008

Sivananda Lahari - Text only - Devanagari Version

On the occasion of Maha Sivarathri, I attach herewith 'Sivananda Lahari' (Text only) by Adi Sankaracharya. The meanings for this wonderful Bhakti treatise may be obtained from http://www.kanchiforum.org/forum/viewtopic.php?t=1863 and also from the book published by RK Mission, Mylapore (Translation by Swami Tapasyananda)
This has been rendered in full by M. Balamurali Krishna.


।।श्रीः।।
।।शिवाभ्यां नमः।।
।।शिवानन्द-लहरी।।



कलाभ्यां चूडालंकृत-शशि कलाभ्यां निज तपः-
फलाभ्यां भक्तेषु प्रकटित-फलाभ्यां भवतु मे ।
शिवाभ्यामस्तोक-त्रिभुवन-शिवाभ्यां हृदि
पुनर्भवाभ्यामानन्द-स्फुरदनुभवाभ्यां नतिरियम् ।।1।।


गलन्ती शंभो त्वच्चरित-सरितः किल्बिषरजो
दलन्ती धीकुल्या-सरणिषु पतन्ती विजयताम् ।
दिशन्ती संसार-भ्रमण-परितापोपशमनं
वसन्ती मच्चेतो-हृदभुवि शिवानन्द-लहरी ।।2।।


त्रयी-वेद्यं हृद्यं त्रि-पुर-हरमाद्यं त्रि-नयनं
जटा-भारोदारं चलदुरग-हारं मृग धरम् ।
महा-देवं देवं मयि सदय-भावं पशुपतिं
चिदालंबं सांबं शिवमति-विडंबं हृदि भजे ।।3।।


सहस्रं वर्तन्ते जगति विबुधाः क्षुद्र-फलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृत-फलम् ।
हरि-ब्रह्मादीनामपि निकट-भाजां-असुलभं
चिरं याचे शंभो शिव तव पदांभोज-भजनम् ।।4।।


स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गान-फणितौ
पुराणे मन्त्रे वा स्तुति-नटन-हास्येष्वचतुरः।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथित-कृपया पालय विभो ।।5।।


घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः
पटो वा तन्तुर्वा परिहरति किं घोर-शमनम् ।
वृथा कण्ठ-क्षोभं वहसि तरसा तर्क-वचसा
पदांभोजं शंभोर्भज परम-सौख्यं व्रज सुधीः ।।6।।


मनस्ते पादाब्जे निवसतु वचः स्तोत्र-फणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णन-विधौ ।
तव ध्याने बुद्धिर्नयन-युगलं मूर्ति-विभवे
पर-ग्रन्थान् कैर्वा परमशिव जाने परमतः ।।7।।


यथा बुद्धिश्शुक्तौ रजतमिति काचाश्मनि मणिः
जले पैष्टे क्षीरं भवति मृग-तृष्णासु सलिलम् ।
तथा देव-भ्रान्त्या भजति भवदन्यं जड जनो
महा-देवेशं त्वां मनसि च न मत्वा पशुपते ।।8।।


गभीरे कासारे विशति विजने घोर-विपिने
विशाले शैले च भ्रमति कुसुमार्थं जड-मतिः ।
समर्प्यैकं चेतस्सरसिजं उमा-नाथ भवते
सुखेनावस्थातुं जन इह न जानाति किमहो ।। 9 ।।


नरत्वं देवत्वं नग-वन-मृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि-जननम् ।
सदा त्वत्पादाब्ज-स्मरण-परमानन्द-लहरी
विहारासक्तं चेद् हृदयमिह किं तेन वपुषा ।।10।।


वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्-भवतु भव किं तेन भवति ।
यदीयं हृत्पद्मं यदि भवदधीनं पशु-पते
तदीयस्त्वं शंभो भवसि भव भारं च वहसि ।।11।।


गुहायां गेहे वा बहिरपि वने वाऽद्रि-शिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवान्तःकरणमपि शंभो तव पदे
स्थितं चेद् योगोऽसौ स च परम-योगी स च सुखी ।।12।।


असारे संसारे निज-भजन-दूरे जडधिया
भ्रमन्तं मामन्धं परम-कृपया पातुमुचितम् ।
मदन्यः को दीनस्तव कृपण रक्षाति-निपुणः-
त्वदन्यः को वा मे त्रि-जगति शरण्यः पशु-पते ।।13।।


प्रभुस्त्वं दीनानां खलु परम-बन्धुः पशु-पते
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः
प्रयत्नात्कर्तव्यं मदवनमियं बन्धु-सरणिः ।।14।।


उपेक्षा नो चेत् किं न हरसि भवद्ध्यान-विमुखां
दुराशा-भूयिष्ठां विधि-लिपिमशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं न नखलु सुवृत्तं पशु-पते
कथं वा निर्यत्नं कर-नख-मुखेनैव लुलितम् ।।15।।


विरिञ्चिर्दीर्घायुर्भवतु भवता तत्पर-शिरश्चतुष्कं
संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।
विचारः को वा मां विशद-कृपया पाति शिव ते
कटाक्ष-व्यापारः स्वयमपि च दीनावन-परः ।।16।।


फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्नेऽपि स्वामिन् भवदमल-पादाब्ज-युगलम् ।
कथं पश्येयं मां स्थगयति नमः-संभ्रम-जुषां
निलिंपानां श्रेणिर्निज-कनक-माणिक्य-मकुटैः ।।17।।


त्वमेको लोकानां परम-फलदो दिव्य-पदवीं
वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरि-मुखाः ।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणा-पूरित-दृशा ।।18।।


दुराशा-भूयिष्ठे दुरधिप-गृह-द्वार-घटके
दुरन्ते संसारे दुरित-निलये दुःख जनके ।
मदायासं किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्चेत् तव शिव कृतार्थाः खलु वयम् ।।19।।


सदा मोहाटव्यां चरति युवतीनां कुच-गिरौ
नटत्याशा-शाखास्वटति झटिति स्वैरमभितः ।
कपालिन् भिक्षो मे हृदय-कपिमत्यन्त-चपलं
दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ।।20।।


धृति-स्तंभाधारं दृढ-गुण निबद्धां सगमनां
विचित्रां पद्माढ्यां प्रति-दिवस-सन्मार्ग-घटिताम् ।
स्मरारे मच्चेतः-स्फुट-पट-कुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैस्सेवित विभो ।।21।।


प्रलोभाद्यैः अर्थाहरण पर-तन्त्रो धनि-गृहे
प्रवेशोद्युक्तस्सन् भ्रमति बहुधा तस्कर-पते
इमं चेतश्चोरं कथमिह सहे शंकर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ।।22।।


करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विष्णुत्वम् दिशसि खलु तस्याः फलमिति ।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षि-मृगतां-
अदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ।।23।।


कदा वा कैलासे कनक-मणि-सौधे सह-गणैः-
वसन् शंभोरग्रे स्फुट-घटित मूर्धांजलि-पुटः ।
विभो सांब स्वामिन् परमशिव पाहीति निगदन्
विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ।।24।।


स्तवैर्ब्रह्मादीनां जय-जय-वचोभिः नियमानां
गणानां केलीभिः मदकल-महोक्षस्य ककुदि ।
स्थितं नील-ग्रीवं त्रि-नयनं-उमाश्लिष्ट-वपुषं
कदा त्वां पश्येयं कर-धृत-मृगं खण्ड-परशुम् ।।25।।


कदा वा त्वां दृष्ट्वा गिरिश तव भव्यांघ्रि-युगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समाश्लिष्याघ्राय स्फुट-जलज-गन्धान् परिमलान्-
अलभ्यां ब्रह्माद्यैः मुदमनुभविष्यामि हृदये ।।26।।


करस्थे हेमाद्रौ गिरिश निकटस्थे धन-पतौ
गृहस्थे स्वर्भूजाऽमर-सुरभि-चिन्तामणि-गणे ।
शिरस्थे शीतांशौ चरण-युगलस्थे-अखिल शुभे
कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ।।27।।


सारूप्यं तव पूजने शिव महा-देवेति संकीर्तने
सामीप्यं शिव भक्ति-धुर्य-जनता-सांगत्य-संभाषणे ।
सालोक्यं च चराचरात्मक तनु-ध्याने भवानी-पते
सायुज्यं मम सिद्धिमत्र भवति स्वामिन् कृतार्थोस्म्यहम् ।।28।।


त्वत्पादांबुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शंभो लोक-गुरो मदीय-मनसः सौख्योपदेशं कुरु ।।29।।


वस्त्रोद्धूत विधौ सहस्र-करता पुष्पार्चने विष्णुता
गन्धे गन्ध-वहात्मताऽन्न-पचने बहिर्मुखाध्यक्षता ।
पात्रे कांचन-गर्भतास्ति मयि चेद् बालेन्दु चूडा-मणे
शुश्रूषां करवाणि ते पशु-पते स्वामिन् त्रि-लोकी-गुरो ।।30।।


नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन् कुक्षि-गतान् चराचर-गणान् बाह्य-स्थितान् रक्षितुम् ।
सर्वामर्त्य-पलायनौषधं अति-ज्वाला-करं भी-करं
निक्षिप्तं गरलं गले न गलितं नोद्गीर्णमेव-त्वया ।।31।।


ज्वालोग्रस्सकलामराति-भयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः कर-तले किं पक्व जंबू-फलम् ।
जिह्वायां निहितश्च सिद्ध-घुटिका वा कण्ठ-देशे भृतः
किं ते नील-मणिर्विभूषणमयं शंभो महात्मन् वद ।।32।।


नालं वा सकृदेव देव भवतस्सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथा-श्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिर-देवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत् किं प्रार्थनीयं तदा ।।33।।


किं ब्रूमस्तव साहसं पशु-पते कस्यास्ति शंभो
भवद्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यद्देव-गणं त्रसन्मुनि-गणं नश्यत्प्रपञ्चं लयं
पश्यन्निर्भय एक एव विहरत्यानन्द-सान्द्रो भवान् ।।34।।


योग-क्षेम-धुरंधरस्य सकलःश्रेयः प्रदोद्योगिनो
दृष्टादृष्ट-मतोपदेश-कृतिनो बाह्यान्तर-व्यापिनः ।
सर्वज्ञस्य दया-करस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमान्तरंग इति मे चित्ते स्मराम्यन्वहम् ।।35।।


भक्तो भक्ति-गुणावृते मुदमृता-पूर्णे प्रसन्ने मनः
कुम्भे सांब तवांघ्रि-पल्लव युगं संस्थाप्य संवित्फलम् ।
सत्त्वं मन्त्रमुदीरयन्निज शरीरागार शुद्धिं वहन्
पुण्याहं प्रकटी करोमि रुचिरं कल्याणमापादयन् ।।36।।


आम्नायांबुधिमादरेण सुमनस्संघाः-समुद्यन्मनो
मन्थानं दृढ भक्ति-रज्जु-सहितं कृत्वा मथित्वा ततः ।
सोमं कल्प-तरुं सुपर्व-सुरभिं चिन्ता-मणिं धीमतां
नित्यानन्द-सुधां निरन्तर-रमा-सौभाग्यमातन्वते ।।37।।


प्राक्पुण्याचल-मार्ग-दर्शित-सुधा-मूर्तिः प्रसन्नश्शिवः
सोमस्सद्-गुण-सेवितो मृग-धरः पूर्णास्तमो मोचकः ।
चेतः पुष्कर लक्षितो भवति चेदानन्द-पाथो निधिः
प्रागल्भ्येन विजृंभते सुमनसां वृत्तिस्तदा जायते ।।38।।


धर्मो मे चतुरंघ्रिकः सुचरितः पापं विनाशं गतं
काम-क्रोध-मदादयो विगलिताः कालाः सुखाविष्कृताः ।
ज्ञानानन्द-महौषधिः सुफलिता कैवल्य नाथे सदा
मान्ये मानस-पुण्डरीक-नगरे राजावतंसे स्थिते ।।39।।


धी-यन्त्रेण वचो-घटेन कविता-कुल्योपकुल्याक्रमैः-
आनीतैश्च सदाशिवस्य चरितांभोराशि-दिव्यामृतैः ।
हृत्केदार-युताश्च भक्ति-कलमाः साफल्यमातन्वते
दुर्भिक्षान्मम सेवकस्य भगवन् विश्वेश भीतिः कुतः ।।40।।


पापोत्पात-विमोचनाय रुचिरैश्वर्याय मृत्युं-जय
स्तोत्र-ध्यान-नति-प्रदिक्षिण-सपर्यालोकनाकर्णने ।
जिह्वा-चित्त-शिरोंघ्रि-हस्त-नयन-श्रोत्रैरहं प्रार्थितो
मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ।।41।।


गांभीर्यं परिखा-पदं घन-धृतिः प्राकार उद्यद्गुण
स्तोमश्चाप्त बलं घनेन्द्रिय-चयो द्वाराणि देहे स्थितः ।
विद्या-वस्तु-समृद्धिरित्यखिल-सामग्री-समेते सदा
दुर्गाति-प्रिय-देव मामक-मनो-दुर्गे निवासं कुरु ।।42।।


मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादि किरात मामक-मनः कान्तार-सीमान्तरे ।
वर्तन्ते बहुशो मृगा मद-जुषो मात्सर्य-मोहादयः
तान् हत्वा मृगया विनोद रुचिता-लाभं च संप्राप्स्यसि ।।43।।


कर-लग्न मृगः करीन्द्र-भंगो
घन शार्दूल-विखण्डनोऽस्त-जन्तुः ।
गिरिशो विशदाकृतिश्च चेतः
कुहरे पञ्च मुखोस्ति मे कुतो भीः ।।44।।


छन्दश्शाखि शिखान्वितैः द्विज-वरैः संसेविते शाश्वते
सौख्यापादिनि खेद-भेदिनि सुधा-सारैः फलैर्दीपिते ।
चेतः पक्षि शिखा-मणे त्यज वृथा संचारं अन्यैरलं
नित्यं शंकर-पाद-पद्म-युगली-नीडे विहारं कुरु ।।45।।


आकीर्णे नख-राजि-कान्ति-विभवैरुद्यत्-सुधा-वैभवैः
आधौतेपि च पद्म-राग-ललिते हंस-व्रजैराश्रिते ।
नित्यं भक्ति-वधू गणैश्च रहसि स्वेच्छा-विहारं कुरु
स्थित्वा मानस-राज-हंस गिरिजा नाथांघ्रि-सौधान्तरे ।।46।।


शंभु-ध्यान-वसन्त-संगिनि हृदारामे-अघ-जीर्णच्छदाः
स्रस्ता भक्ति लताच्छटा विलसिताः पुण्य-प्रवाल-श्रिताः ।
दीप्यन्ते गुण-कोरका जप-वचः पुष्पाणि सद्वासना
ज्ञानानन्द-सुधा-मरन्द-लहरी संवित्फलाभ्युन्नतिः ।।47।।


नित्यानन्द-रसालयं सुर-मुनि-स्वान्तांबुजाताश्रयं
स्वच्छं सद्द्विज-सेवितं कलुष-हृत् सद्वासनाविष्कृतम् ।
शंभु-ध्यान-सरोवरं व्रज मनो-हंसावतंस स्थिरं
किं क्षुद्राश्रय-पल्वल-भ्रमण-संजात-श्रमं प्राप्स्यसि ।।48।।


आनन्दामृत-पूरिता हर-पदांभोजालवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्ति लतिका शाखोपशाखान्विता ।
उच्छैर्मानस कायमान-पटलीमाक्रंय निष्कल्मषा
नित्याभीष्ट फल-प्रदा भवतु मे सत्कर्म संवर्धिता ।।49।।


सन्ध्यारंभ-विजृंभितं श्रुति-शिर स्थानान्तराधिष्ठितं
सप्रेम भ्रमराभिराममसकृत् सद्वासना शोभितम् ।
भोगीन्द्राभरणं समस्त सुमनःपूज्यं गुणाविष्कृतं
सेवे श्रीगिरि मल्लिकार्जुन महा-लिंगं शिवालिंगितम् ।।50।।


भृंगीच्छा-नटनोत्कटः करि-मद-ग्राही स्फुरन्-
माधवाह्लादो नाद-युतो महासित-वपुः पंचेषुणा चादृतः ।
सत्पक्षस्सुमनो-वनेषु स पुनः साक्षान्मदीये मनो
राजीवे भ्रमराधिपो विहरतां श्रीशैल-वासी विभुः ।।51।।


कारुण्यामृत-वर्षिणं घन-विपद्-ग्रीष्मच्छिदा-कर्मठं
विद्या-सस्य-फलोदयाय सुमनस्संसेव्यं इच्छाकृतिम् ।
नृत्यद्भक्त-मयूरं अद्रि-निलयं चंचज्जटा मण्डलं
शंभो वांछति नील-कन्धर सदा त्वां मे मनश्चातकः ।।52।।


आकाशेन शिखी समस्त फणिनां नेत्रा कलापी
नताऽनुग्राहि प्रणवोपदेश निनदैः केकीति यो गीयते
श्यामां शैल समुद्भवां घन-रुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहार-रसिकं तं नील-कण्ठं भजे ।।53।।


सन्ध्या घर्म-दिनात्ययो हरि-कराघात-प्रभूतानक-
ध्वानो वारिद गर्जितं दिविषदां दृष्टिच्छटा चंचला ।
भक्तानां परितोष बाष्प विततिर्वृष्टिर्मयूरी शिवा
यस्मिन्नुज्ज्वल ताण्डवं विजयते तं नील-कण्ठं भजे ।।54।।


आद्यायामित तेजसे श्रुति पदैर्वेद्याय साध्याय ते
विद्यानन्द-मयात्मने त्रि-जगतस्संरक्षणोद्योगिने ।
ध्येयायाखिल योगिभिस्सुर-गणैर्गेयाय मायाविने
संयक् ताण्डव संभ्रमाय जटिने सेयं नतिश्शंभवे ।।55।।


नित्याय त्रिगुणात्मने पुर-जिते कात्यायनी श्रेयसे
सत्यायादि कुटुम्बिने मुनि-मनः प्रत्यक्ष चिन्मूर्तये ।
माया सृष्ट जगत्त्रयाय सकलाम्नायान्त संचारिणे
सायं ताण्डव संभ्रमाय जटिने सेयं नतिश्शंभवे ।।56।।


नित्यं स्वोदर पोषणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतस्सेवां न जाने विभो ।
मज्जन्मान्तर पुण्य-पाक बलतस्त्वं शर्व सर्वान्तरः-
तिष्ठस्येव हि तेन वा पशु-पते ते रक्षणीयोऽस्म्यहम् ।।57।।


एको वारिज बान्धवः क्षिति-नभो व्याप्तं तमो-मण्डलं
भित्वा लोचन-गोचरोपि भवति त्वं कोटि-सूर्य प्रभः ।
वेद्यः किं न भवस्यहो घन-तरं कीदृङ्-भवेन्-मत्तमस्-
तत्सर्वं व्यपनीय मे पशु-पते साक्षात् प्रसन्नो भव ।।58।।


हंसः पद्म-वनं समिच्छति यथा नीलांबुदं चातकः
कोकः कोक-नद प्रियं प्रति-दिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्छति मामकं पशु-पते चिन्मार्ग मृग्यं विभो
गौरी नाथ भवत्पदाब्ज-युगलं कैवल्य सौख्य-प्रदम् ।।59।।


रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितः
भीतः स्वस्थ गृहं गृहस्थं अतिथिर्दीनः प्रभं धार्मिकम् ।
दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
चेतस्सर्व भयापहं व्रज सुखं शंभोः पदांभोरुहम् ।।60।।


अंकोलं निज बीज सन्ततिरयस्कान्तोपलं सूचिका
साध्वी नैज विभुं लता क्षिति-रुहं सिन्धुस्सरिद् वल्लभम् ।
प्राप्नोतीह यथा तथा पशु-पतेः पादारविन्द-द्वयं
चेतो-वृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ।।61।।


आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
वाचा शंख मुखे स्थितैश्च जठरा-पूर्तिं चरित्रामृतैः ।
रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना-
पर्यंके विनिवेश्य भक्ति जननी भक्तार्भकं रक्षति ।।62।।


मार्गावर्तित पादुका पशु-पतेरङ्गस्य कूर्चायते
गण्डूषांबु निषेचनं पुर-रिपोर्दिव्याभिषेकायते
किंचिद्भक्षित मांस-शेष-कबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वन-चरो भक्तावतंसायते ।।63।।


वक्षस्ताडनमन्तकस्य कठिनापस्मार संमर्दनं
भूभृत् पर्यटनं नमत्सुर-शिरः कोटीर संघर्षणम् ।
कर्मेदं मृदुलस्य तावक-पद द्वन्द्वस्य गौरी-पते
मच्चेतो मणि-पादुका विहरणं शंभो सदांगी-कुरु ।।64।।


वक्षस्ताडन शंकया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वल रत्न-दीप-कलिका नीराजनं कुर्वते ।
दृष्ट्वा मुक्ति-वधूस्तनोति निभृताश्लेषं भवानी-पते
यच्चेतस्तव पाद-पद्म-भजनं तस्येह किं दुर्लभम् ।।65।।


क्रीडार्थं सृजसि प्रपंचमखिलं क्रीडा-मृगास्ते जनाः
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।
शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामक रक्षणं पशु-पते कर्तव्यमेव त्वया ।।66।।


बहु-विध परितोष बाष्प-पूर
स्फुट पुलकांकित चारु-भोग भूमिम् ।
चिर-पद फल-कांक्षि सेव्यमानां
परम सदाशिव भावनां प्रपद्ये ।।67।।


अमित मुदमृतं मुहुर्दुहन्तीं
विमल भवत्पद-गोष्ठमावसन्तीम् ।
सदय पशु-पते सुपुण्य पाकां
मम परिपालय भक्ति धेनुमेकाम् ।।68।।


जडता पशुता कलंकिता
कुटिल चरत्वं च नास्ति मयि देव ।
अस्ति यदि राज-मौले
भवदाभरणस्य नास्मि किं पात्रम् ।।69।।


अरहसि रहसि स्वतन्त्र बुद्ध्या
वरि-वसितुं सुलभः प्रसन्न मूर्तिः ।
अगणित फल-दायकः प्रभुर्मे
जगदधिको हृदि राज शेखरोस्ति ।।70।।


आरूढ भक्ति-गुण कुंचित भाव चाप
युक्तैश्शिव स्मरण बाण-गणैरमोघैः ।
निर्जित्य किल्बिष-रिपून् विजयी
सुधीन्द्रस्सानन्दमावहति सुस्थिर राज-लक्ष्मीम् ।।71।।


ध्यानांजनेन समवेक्ष्य तमःप्रदेशं
भित्वा महा-बलिभिरीश्वर-नाम मन्त्रैः ।
दिव्याश्रितं भुजग-भूषणमुद्वहन्ति
ये पाद पद्ममिह ते शिव ते कृतार्थाः ।।72।।


भू-दारतामुदवहद् यदपेक्षया श्री-
भू-दार एव किमतस्सुमते लभस्व ।
केदारमाकलित मुक्ति महौषधीनां
पादारविन्द भजनं परमेश्वरस्य ।।73।।


आशा-पाश-क्लेश-दुर्वासनादि-
भेदोद्युक्तैः दिव्य-गन्धैरमन्दैः ।
आशा-शाटीकस्य पादारविन्दं
चेतःपेटीं वासितां मे तनोतु ।।74।।


कल्याणिनं सरस-चित्र-गतिं सवेगं
सर्वेंगितज्ञमनघं ध्रुव लक्षणाढ्यम् ।
चेतस्तुरंगम् अधिरुह्य चर स्मरारे
नेतस्समस्त जगतां वृषभाधिरूढ ।।75।।


भक्तिर्महेश पद-पुष्करमावसन्ती
कादंबिनीव कुरुते परितोष-वर्षम् ।
संपूरितो भवति यस्य मनस्तटाकः-
तज्जन्म-सस्यमखिलं सफलं च नान्यत् ।।76।।


बुद्धिःस्थिरा भवितुमीश्वर पाद-पद्म
सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।
सद्भावना स्मरण-दर्शन-कीर्तनादि
संमोहितेव शिव-मन्त्र जपेन विन्ते ।।77।।


सदुपचार विधिष्वनुबोधितां
सविनयां सुहृदं सदुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
वर-गुणेन नवोढ वधूमिव ।।78।।


नित्यं योगि मनस्सरोज-दल संचार क्षमस्त्वत्
क्रमश्शंभो तेन कथं कठोर यमराड् वक्षःकवाट-क्षतिः ।
अत्यन्तं मृदुलं त्वदंघ्रि युगलं हा मे मनश्चिन्तयति-
एतल्लोचन गोचरं कुरु विभो हस्तेन संवाहये ।।79।।


एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति
मद्रक्षायै गिरि सीम्नि कोमल-पदन्यासः पुराभ्यासितः ।
नोचेद् दिव्य गृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
प्रायस्सत्सु शिला-तलेषु नटनं शंभो किमर्थं तव ।।80।।


कंचित्कालमुमा-महेश भवतः पादारविन्दार्चनैः
कंचिद्ध्यान समाधिभिश्च नतिभिः कञ्चित् कथाकर्णनैः ।
कंचित् कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं
यःप्राप्नोति मुदा त्वदर्पित मना जीवन् स मुक्तःखलु ।।81।।


बाणत्वं वृषभत्वं अर्ध-वपुषा भार्यात्वं आर्या-पते
घोणित्वं सखिता मृदंग वहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतवान् त्वद्देह भागो हरिः
पूज्यात्पूज्य-तरस्स एव हि न चेत् को वा तदन्योऽधिकः ।।82।।


जनन-मृति-युतानां सेवया देवतानां
न भवति सुख लेशस्संशयो नास्ति तत्र ।
अजनिममृत रूपं सांबमीशं भजन्ते
य इह परम सौख्यं ते हि धन्या लभन्ते ।।83।।


शिव तव परिचर्या सन्निधानाय गौर्या
भव मम गुण-धुर्यां बुद्धि-कन्यां प्रदास्ये ।
सकल भुवन बन्धो सच्चिदानन्द सिन्धो
सदय हृदय-गेहे सर्वदा संवस त्वम् ।।84।।


जलधि मथन दक्षो नैव पाताल भेदी
न च वन मृगयायां नैव लुब्धः प्रवीणः ।
अशन कुसुम भूषा वस्त्र मुख्यां सपर्यां
कथय कथमहं ते कल्पयानीन्दु-मौले ।।85।।


पूजा-द्रव्य समृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा कीटित्वमपि न प्राप्तं मया दुर्लभम् ।
जाने मस्तकमङ्घ्रि-पल्लवमुमा जाने न तेऽहं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ।।86।।


अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः ।
मम दास्यसि किं किमस्ति शंभो
तव पादांबुज भक्तिमेव देहि ।।87।।


यदा कृतांभो-निधि सेतु-बन्धनः
करस्थ लाधः कृत पर्वताधिपः ।
भवानि ते लंघित पद्म-सम्भवः
तदा शिवार्चास्तव भावन-क्षमः ।।88।।


नतिभिर्नुतिभिस्त्वमीश पूजा
विधिभिर्ध्यान-समाधिभिर्न तुष्टः ।
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीति-करं तथा करोमि ।।89।।


वचसा चरितं वदामि
शंभोरहं उद्योग विधासु तेऽप्रसक्तः ।
मनसाकृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि ।।90।।


आद्याऽविद्या हृद्गता निर्गतासीत्-
विद्या हृद्या हृद्गता त्वत्प्रसादात् ।
सेवे नित्यं श्री-करं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राज-मौले ।।91।।


दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्य दुःख दुरहंकृति दुर्वचांसि ।
सारं त्वदीय चरितं नितरां पिबन्तं
गौरीश मामिह समुद्धर सत्कटाक्षैः ।।92।।


सोम कला-धर-मौलौ
कोमल घन-कन्धरे महा-महसि ।
स्वामिनि गिरिजा नाथे
मामक हृदयं निरन्तरं रमताम् ।।93।।


सा रसना ते नयने
तावेव करौ स एव कृतकृत्यः ।
या ये यौ यो भर्गं
वदतीक्षेते सदार्चतः स्मरति ।।94।।


अति मृदुलौ मम
चरणावति कठिनं ते मनो भवानीश ।
इति विचिकित्सां संत्यज
शिव कथमासीद्गिरौ तथा प्रवेशः ।।95।।


धैयांकुशेन निभृतं
रभसादाकृष्य भक्ति-शृंखलया ।
पुर-हर चरणालाने
हृदय मदेभं बधान चिद्यन्त्रैः ।।96।।


प्रचरत्यभितः प्रगल्भ-वृत्त्या
मदवानेष मनः-करी गरीयान् ।
परिगृह्य नयेन भक्ति-रज्ज्वा
परम स्थाणु-पदं दृढं नयामुम् ।।97।।


सर्वालंकार-युक्तां सरल-पद-युतां साधु-वृत्तां सुवर्णां
सद्भिस्संस्तूयमानां सरस गुण-युतां लक्षितां लक्षणाढ्याम् ।
उद्यद्भूषा-विशेषाम् उपगत-विनयां द्योतमानार्थ-रेखां
कल्याणीं देव गौरी-प्रिय मम कविता-कन्यकां त्वं गृहाण ।।98।।


इदं ते युक्तं वा परम-शिव कारुण्य जलधे
गतौ तिर्यग्रूपं तव पद-शिरो-दर्शन-धिया ।
हरि-ब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रम-युतौ
कथं शंभो स्वामिन् कथय मम वेद्योसि पुरतः ।।99।।


स्तोत्रेणालं अहं प्रवच्मि न मृषा देवा विरिंचादयः
स्तुत्यानां गणना-प्रसंग-समये त्वामग्रगण्यं विदुः ।
माहात्म्याग्र-विचारण-प्रकरणे धाना-तुषस्तोमवत्
धूतास्त्वां विदुरुत्तमोत्तम फलं शंभो भवत्सेवकाः ।।100।।


इति श्रीमत्परम-हंस परिव्राजकाचार्य-
श्रीमत् शंकराचार्य विरचिता शिवानन्द लहरी समाप्ता ।।

No comments: